A 42-3 Puraścaraṇadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 42/3
Title: Puraścaraṇadīpikā
Dimensions: 40 x 6 cm x 44 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date: NS 810
Acc No.: NAK 4/257
Remarks: A commentary on the Puraścaraṇacandrikā of Devendrāśrama (see A 42/4)


Reel No. A 42-3 Inventory No. 56192

Title Puraścaraṇadīpikā

Remarks A commentary on the Puraścaraṇacandrikā of Devendrāśrama (see A 42/4)

Author Gopīnātha

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 40 x 6 cm

Binding Hole 1 in the centre

Folios 44

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying NS 810 kārtikaśukla 9

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-257

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ kṛṣṇasarasvatībhyāṃ ||

gumphasvacchasphaṭikaghaṭite bimbitāyāḥ priyāyā

bhrāmaṃ bhrāmaṃ smaravaśagato gāḍham āliṅganaṃ yat |

kāraṃ kāraṃ hasati bahuśaḥ puṇḍarīkāyatākṣo

mugdhasvāntas tad iha tanuyāt bhavyam avyāhatam vaḥ ||

āste yasya samastatīrthalaharīpādāmbujanmodare

yatpāṇau ca vasa〇nti santatam amī dharmmārthamokṣadrumāḥ |

yat kaṇṭhasthalasaṅgamena niyataṃ vīvāyate (!) bhāratī

tad govindapadāravindayugale nityaṃ manaḥ krīḍatu ||

nikhilanigamabhūruṭkandagovindajanmā,

gu〇ṇajananidhidīvyaddevanāthānujanmā |

gurucaraṇasarojadvandvam ādhāya citte,

prakaṭayati samantāc candrikāyāṃ rahasyaṃ |

tataḥ sajjanagoṣṭhīṣu nyastapatkhalamūrddhani |

nanute dīpikā〇m etāṃ gopīnātho jagaddhitāṃ || (fol. 1v1–4)

End

amunā prakāreṇa saptasūtrapradānād ity anvayaḥ, kuryyād ity asya pramāṇam ity anenānvayaḥ, asyāyam arthaḥ , abhīṣṭakṣetraṃ daśa〇dhā vibhajya ekāṃśaṃ bahir varddhayitvā, madhye karkkaṭaṃ nidhāya varddhitamāṇena vṛttaṃ kṛtvā, tadvṛttaṃ saptadhā kṛtvā saptasu cihnayet, tatkṣetramānaṃ catuḥṣaṣṭyā vibhajya, tasya 〇 trayastriṃśadbhāgamāṇāni saptasūtrāni ekāntaritaṃ kṛtvā pātayet, sūtrasaptakaṃ tu saṃrakṣa (!) sarvvaṃ mārjjayed evaṃ saptakoṇaṃ bhavati || amṛtānandenāpi etad evoktau || 〇 (fol. 123r1–4)

Colophon

iti mahāmahopādhyāyaśrīgovindātmajaśrīgopīnāthakṛtāyāṃ puraścaraṇadīpikāyāṃ kuṇḍalakṣaṇaṃ || || śubham astu sarvvadākālaṃ || || samvat 810 kārttikaśudi 9 śubha (fol. 44v4–6)

Microfilm Details

Reel No. A 42/3

Date of Filming 28-09-70

Exposures 48

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 11-03-2005

Bibliography