A 42-3 Puraścaraṇadīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 42/3
Title: Puraścaraṇadīpikā
Dimensions: 40 x 6 cm x 44 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date: NS 810
Acc No.: NAK 4/257
Remarks: A commentary on the Puraścaraṇacandrikā of Devendrāśrama (see A 42/4)
Reel No. A 42-3 Inventory No. 56192
Title Puraścaraṇadīpikā
Remarks A commentary on the Puraścaraṇacandrikā of Devendrāśrama (see A 42/4)
Author Gopīnātha
Subject Tāntrikakarmakāṇḍa
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 40 x 6 cm
Binding Hole 1 in the centre
Folios 44
Lines per Folio 5
Foliation figures in the right margin of the verso
Date of Copying NS 810 kārtikaśukla 9
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-257
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ kṛṣṇasarasvatībhyāṃ ||
gumphasvacchasphaṭikaghaṭite bimbitāyāḥ priyāyā
bhrāmaṃ bhrāmaṃ smaravaśagato gāḍham āliṅganaṃ yat |
kāraṃ kāraṃ hasati bahuśaḥ puṇḍarīkāyatākṣo
mugdhasvāntas tad iha tanuyāt bhavyam avyāhatam vaḥ ||
āste yasya samastatīrthalaharīpādāmbujanmodare
yatpāṇau ca vasa〇nti santatam amī dharmmārthamokṣadrumāḥ |
yat kaṇṭhasthalasaṅgamena niyataṃ vīvāyate (!) bhāratī
tad govindapadāravindayugale nityaṃ manaḥ krīḍatu ||
nikhilanigamabhūruṭkandagovindajanmā,
gu〇ṇajananidhidīvyaddevanāthānujanmā |
gurucaraṇasarojadvandvam ādhāya citte,
prakaṭayati samantāc candrikāyāṃ rahasyaṃ |
tataḥ sajjanagoṣṭhīṣu nyastapatkhalamūrddhani |
nanute dīpikā〇m etāṃ gopīnātho jagaddhitāṃ || (fol. 1v1–4)
End
amunā prakāreṇa saptasūtrapradānād ity anvayaḥ, kuryyād ity asya pramāṇam ity anenānvayaḥ, asyāyam arthaḥ , abhīṣṭakṣetraṃ daśa〇dhā vibhajya ekāṃśaṃ bahir varddhayitvā, madhye karkkaṭaṃ nidhāya varddhitamāṇena vṛttaṃ kṛtvā, tadvṛttaṃ saptadhā kṛtvā saptasu cihnayet, tatkṣetramānaṃ catuḥṣaṣṭyā vibhajya, tasya 〇 trayastriṃśadbhāgamāṇāni saptasūtrāni ekāntaritaṃ kṛtvā pātayet, sūtrasaptakaṃ tu saṃrakṣa (!) sarvvaṃ mārjjayed evaṃ saptakoṇaṃ bhavati || amṛtānandenāpi etad evoktau || 〇 (fol. 123r1–4)
Colophon
iti mahāmahopādhyāyaśrīgovindātmajaśrīgopīnāthakṛtāyāṃ puraścaraṇadīpikāyāṃ kuṇḍalakṣaṇaṃ || || śubham astu sarvvadākālaṃ || || samvat 810 kārttikaśudi 9 śubha (fol. 44v4–6)
Microfilm Details
Reel No. A 42/3
Date of Filming 28-09-70
Exposures 48
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 11-03-2005
Bibliography